Original

द्विषां क्षतीर् याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।न तासु पेते विशिखैः पुनर् मुनेर् अरुंतुदत्वं महतां ह्य् अगोचरः ॥

Segmented

द्विषाम् क्षतीः याः प्रथमे शिला-मुखाः विभिद्य देह-आवरणानि चक्रिरे न तासु पेते विशिखैः पुनः मुनेः अरुन्तुद-त्वम् महताम् ह्य् अगोचरः

Analysis

Word Lemma Parse
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
क्षतीः क्षति pos=n,g=f,c=2,n=p
याः यद् pos=n,g=f,c=1,n=p
प्रथमे प्रथम pos=a,g=m,c=7,n=s
शिला शिला pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
विभिद्य विभिद् pos=vi
देह देह pos=n,comp=y
आवरणानि आवरण pos=n,g=n,c=2,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
pos=i
तासु तद् pos=n,g=f,c=7,n=p
पेते पत् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
अरुन्तुद अरुन्तुद pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
महताम् महत् pos=a,g=m,c=6,n=p
ह्य् हि pos=i
अगोचरः अगोचर pos=a,g=m,c=1,n=s