Original

गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैर् अपि ।जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैर् इव तस्य पत्त्रिभिः ॥

Segmented

गण-अधिपानाम् अ विधाय निर्गतैः परासु-ताम् मर्म-विदारणैः अपि जवाद् अतीये हिमवान् अधोमुखैः कृत-अपराधैः इव तस्य पत्त्रिभिः

Analysis

Word Lemma Parse
गण गण pos=n,comp=y
अधिपानाम् अधिप pos=n,g=m,c=6,n=p
pos=i
विधाय विधा pos=vi
निर्गतैः निर्गम् pos=va,g=m,c=3,n=p,f=part
परासु परासु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मर्म मर्मन् pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
अपि अपि pos=i
जवाद् जव pos=n,g=m,c=5,n=s
अतीये अती pos=v,p=3,n=s,l=lit
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अधोमुखैः अधोमुख pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
अपराधैः अपराध pos=n,g=m,c=3,n=p
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पत्त्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p