Original

दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः ।सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे ॥

Segmented

दिवः पृथिव्याः ककुभाम् नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे

Analysis

Word Lemma Parse
दिवः दिव् pos=n,g=,c=6,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
ककुभाम् ककुभ् pos=n,g=f,c=6,n=p
नु नु pos=i
मण्डलात् मण्डल pos=n,g=n,c=5,n=s
पतन्ति पत् pos=v,p=3,n=p,l=lat
बिम्बाद् बिम्ब pos=n,g=n,c=5,n=s
उत उत pos=i
तिग्मतेजसः तिग्मतेजस् pos=n,g=m,c=6,n=s
सकृद् सकृत् pos=i
विकृष्टाद् विकृष् pos=va,g=n,c=5,n=s,f=part
अथ अथ pos=i
कार्मुकान् कार्मुक pos=n,g=n,c=5,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
शराः शर pos=n,g=m,c=1,n=p
शरीराद् शरीर pos=n,g=n,c=5,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभिमेनिरे अभिमन् pos=v,p=3,n=p,l=lit