Original

गतैः परेषाम् अविभावनीयतां निवारयद्भिर् विपदं विदूरगैः ।भृशं बभूवोपचितो बृहत्फलैः शरैर् उपायैर् इव पाण्डुनन्दनः ॥

Segmented

गतैः परेषाम् अविभावनीय-ताम् निवारयद्भिः विपदम् विदूर-गेभिः भृशम् बभूव उपचितः बृहत्-फलैः शरैः उपायैः इव पाण्डु-नन्दनः

Analysis

Word Lemma Parse
गतैः गम् pos=va,g=m,c=3,n=p,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
अविभावनीय अविभावनीय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निवारयद्भिः निवारय् pos=va,g=m,c=3,n=p,f=part
विपदम् विपद् pos=n,g=f,c=2,n=s
विदूर विदूर pos=a,comp=y
गेभिः pos=a,g=m,c=3,n=p
भृशम् भृशम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
उपचितः उपचि pos=va,g=m,c=1,n=s,f=part
बृहत् बृहत् pos=a,comp=y
फलैः फल pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
इव इव pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s