Original

विमुक्तम् आशंसितशत्रुनिर्जयैर् अनेकम् एकावसरं वनेचरैः ।स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥

Segmented

विमुक्तम् आशंस्-शत्रु-निर्जयैः अनेकम् एक-अवसरम् वनेचरैः स निर्जघान आयुधम् अन्तरा शरैः क्रिया-फलम् काल इव अतिपातितः

Analysis

Word Lemma Parse
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
आशंस् आशंस् pos=va,comp=y,f=part
शत्रु शत्रु pos=n,comp=y
निर्जयैः निर्जय pos=n,g=m,c=3,n=p
अनेकम् अनेक pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
अवसरम् अवसर pos=n,g=m,c=2,n=s
वनेचरैः वनेचर pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
निर्जघान निर्हन् pos=v,p=3,n=s,l=lit
आयुधम् आयुध pos=n,g=n,c=2,n=s
अन्तरा अन्तरा pos=i
शरैः शर pos=n,g=m,c=3,n=p
क्रिया क्रिया pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
अतिपातितः अतिपातय् pos=va,g=m,c=1,n=s,f=part