Original

दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेर् आकुलयन्न् इवानिलम् ।मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥

Segmented

दिशः समूहन्न् इव विक्षिपन्न् इव प्रभाम् रवेः आकुलयन्न् इव अनिलम् मुनिः चचाल क्षय-काल-दारुणः क्षितिम् स शैलाम् चलयन्न् इव इषुभिः

Analysis

Word Lemma Parse
दिशः दिश् pos=n,g=f,c=2,n=p
समूहन्न् समूह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विक्षिपन्न् विक्षिप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
रवेः रवि pos=n,g=m,c=6,n=s
आकुलयन्न् आकुलय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
क्षय क्षय pos=n,comp=y
काल काल pos=n,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
pos=i
शैलाम् शैल pos=n,g=f,c=2,n=s
चलयन्न् चलय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p