Original

स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेर् अपरे विपश्चितः ।इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥

Segmented

स्तुवन्ति गुर्वीम् अभिधा-संपदम् विशुद्धि-मुक्तेः अपरे विपश्चितः इति स्थितायाम् प्रतिपूरुषम् रुचौ सु दुर्लभ सर्व-मनोरमाः गिरः

Analysis

Word Lemma Parse
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
अभिधा अभिधा pos=va,comp=y,f=krtya
संपदम् सम्पद् pos=n,g=f,c=2,n=s
विशुद्धि विशुद्धि pos=n,comp=y
मुक्तेः मुक्ति pos=n,g=f,c=6,n=s
अपरे अपर pos=n,g=m,c=1,n=p
विपश्चितः विपश्चित् pos=a,g=m,c=1,n=p
इति इति pos=i
स्थितायाम् स्था pos=va,g=f,c=7,n=s,f=part
प्रतिपूरुषम् प्रतिपूरुषम् pos=i
रुचौ रुचि pos=n,g=f,c=7,n=s
सु सु pos=i
दुर्लभ दुर्लभ pos=a,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
मनोरमाः मनोरम pos=a,g=f,c=1,n=p
गिरः गिर् pos=n,g=f,c=1,n=p