Original

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुर् दुधूषतः ।सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर् विनिपातशंसिनी ॥

Segmented

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुः दुधूषतः स रोषम् उल्का इव पपात भीषणा बलेषु दृष्टिः विनिपात-शंसिनी

Analysis

Word Lemma Parse
पतत्सु पत् pos=va,g=n,c=7,n=p,f=part
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
वितत्य वितन् pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d
समन्ततस् समन्ततः pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
दुधूषतः दुधूष् pos=va,g=m,c=6,n=s,f=part
pos=i
रोषम् रोष pos=n,g=n,c=2,n=s
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
पपात पत् pos=v,p=3,n=s,l=lit
भीषणा भीषण pos=a,g=f,c=1,n=s
बलेषु बल pos=n,g=n,c=7,n=p
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
विनिपात विनिपात pos=n,comp=y
शंसिनी शंसिन् pos=a,g=f,c=1,n=s