Original

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।महीयसी वृष्टिर् इवानिलेरिता रवं वितेने गणमार्गणावलिः ॥

Segmented

विधूनयन्ती गहनानि भूरुहाम् तिरोहित-उपान्त-नभः-दिगन्तरा महीयसी वृष्टिः इव अनिल-ईरिता रवम् वितेने गण-मार्गण-आवली

Analysis

Word Lemma Parse
विधूनयन्ती विधूनय् pos=va,g=f,c=1,n=s,f=part
गहनानि गहन pos=n,g=n,c=2,n=p
भूरुहाम् भूरुह् pos=n,g=m,c=6,n=p
तिरोहित तिरोधा pos=va,comp=y,f=part
उपान्त उपान्त pos=n,comp=y
नभः नभस् pos=n,comp=y
दिगन्तरा दिगन्तर pos=n,g=f,c=1,n=s
महीयसी महीयस् pos=a,g=f,c=1,n=s
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
इव इव pos=i
अनिल अनिल pos=n,comp=y
ईरिता ईरय् pos=va,g=f,c=1,n=s,f=part
रवम् रव pos=n,g=m,c=2,n=s
वितेने वितन् pos=v,p=3,n=s,l=lit
गण गण pos=n,comp=y
मार्गण मार्गण pos=n,comp=y
आवली आवलि pos=n,g=f,c=1,n=s