Original

किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुर् उपात्तरंहसः ।महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥

Segmented

किरात-सैन्यात् उरु-चाप-नोदिताः समम् समुत्पेतुः उपात्त-रंहसः महा-वनात् उन्मनसः खगा इव प्रवृत्त-पत्त्र-ध्वनयः शिलीमुखाः

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
सैन्यात् सैन्य pos=n,g=n,c=5,n=s
उरु उरु pos=a,comp=y
चाप चाप pos=n,comp=y
नोदिताः नोदय् pos=va,g=m,c=1,n=p,f=part
समम् समम् pos=i
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
उपात्त उपदा pos=va,comp=y,f=part
रंहसः रंहस् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वनात् वन pos=n,g=n,c=5,n=s
उन्मनसः उन्मनस् pos=a,g=m,c=1,n=p
खगा खग pos=n,g=m,c=1,n=p
इव इव pos=i
प्रवृत्त प्रवृत् pos=va,comp=y,f=part
पत्त्र पत्त्र pos=n,comp=y
ध्वनयः ध्वनि pos=n,g=m,c=1,n=p
शिलीमुखाः शिलीमुख pos=n,g=m,c=1,n=p