Original

ततः प्रजह्रे समम् एव तत्र तैर् अपेक्षितान्योन्यबलोपपत्तिभिः ।महोदयानाम् अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥

Segmented

ततः प्रजह्रे समम् एव तत्र तैः अपेक्षित-अन्योन्य-बल-उपपत्ति महोदयानाम् अपि संघ-वृत्ति-ताम् सहाय-साधय् प्रदिशन्ति सिद्धयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजह्रे प्रहृ pos=v,p=3,n=s,l=lit
समम् समम् pos=i
एव एव pos=i
तत्र तत्र pos=i
तैः तद् pos=n,g=m,c=3,n=p
अपेक्षित अपेक्ष् pos=va,comp=y,f=part
अन्योन्य अन्योन्य pos=n,comp=y
बल बल pos=n,comp=y
उपपत्ति उपपत्ति pos=n,g=m,c=3,n=p
महोदयानाम् महोदय pos=n,g=m,c=6,n=p
अपि अपि pos=i
संघ संघ pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
सहाय सहाय pos=n,comp=y
साधय् साधय् pos=va,g=f,c=1,n=p,f=krtya
प्रदिशन्ति प्रदिश् pos=v,p=3,n=p,l=lat
सिद्धयः सिद्धि pos=n,g=f,c=1,n=p