Original

यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।ययुः क्षणाद् अप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥

Segmented

यथास्वम् आशंस्-विक्रमाः पुरा मुनि-प्रभाव-क्षत-तेजसः परे ययुः क्षणाद् अप्रतिपत्ति-मूढ-ताम् महा-अनुभावः प्रतिहन्ति पौरुषम्

Analysis

Word Lemma Parse
यथास्वम् यथास्वम् pos=i
आशंस् आशंस् pos=va,comp=y,f=part
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
मुनि मुनि pos=n,comp=y
प्रभाव प्रभाव pos=n,comp=y
क्षत क्षन् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
क्षणाद् क्षण pos=n,g=m,c=5,n=s
अप्रतिपत्ति अप्रतिपत्ति pos=n,comp=y
मूढ मुह् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=2,n=s