Original

गुरुक्रियारम्भफलैर् अलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।गणाः समासेदुर् अनीलवाजिनं तपात्यये तोयघना घना इव ॥

Segmented

गुरु-क्रिया-आरम्भ-फलैः अलंकृतम् गतिम् प्रतापस्य जगत्-प्रमाथिनः गणाः समासेदुः अनीलवाजिनम् तपात्यये तोय-घनाः घना इव

Analysis

Word Lemma Parse
गुरु गुरु pos=a,comp=y
क्रिया क्रिया pos=n,comp=y
आरम्भ आरम्भ pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
प्रतापस्य प्रताप pos=n,g=m,c=6,n=s
जगत् जगन्त् pos=n,comp=y
प्रमाथिनः प्रमाथिन् pos=a,g=m,c=6,n=s
गणाः गण pos=n,g=m,c=1,n=p
समासेदुः समासद् pos=v,p=3,n=p,l=lit
अनीलवाजिनम् अनीलवाजिन् pos=n,g=m,c=2,n=s
तपात्यये तपात्यय pos=n,g=m,c=7,n=s
तोय तोय pos=n,comp=y
घनाः घन pos=a,g=m,c=1,n=p
घना घन pos=n,g=m,c=1,n=p
इव इव pos=i