Original

हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥

Segmented

हरिन्मणि-श्यामम् उदग्र-विग्रहम् प्रकाशमानम् परिभूय देहिनः मनुष्य-भावे पुरुषम् पुरातनम् स्थितम् जल-आदर्शे इव अंशुमालिनम्

Analysis

Word Lemma Parse
हरिन्मणि हरिन्मणि pos=n,comp=y
श्यामम् श्याम pos=a,g=m,c=2,n=s
उदग्र उदग्र pos=a,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
प्रकाशमानम् प्रकाश् pos=va,g=m,c=2,n=s,f=part
परिभूय परिभू pos=vi
देहिनः देहिन् pos=n,g=m,c=2,n=p
मनुष्य मनुष्य pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
जल जल pos=n,comp=y
आदर्शे आदर्श pos=n,g=m,c=7,n=s
इव इव pos=i
अंशुमालिनम् अंशुमालिन् pos=n,g=m,c=2,n=s