Original

महर्षभस्कन्धम् अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा ।समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतो ऽर्णवाद् इव ॥

Segmented

महा-ऋषभ-स्कन्धम् अनून-कन्धरम् बृहत्-शिला-वप्र-घनेन वक्षसा समुज्जिहीर्षुम् जगतीम् महा-भराम् महावराहम् महतो ऽर्णवाद् इव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषभ ऋषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
अनून अनून pos=a,comp=y
कन्धरम् कंधर pos=n,g=m,c=2,n=s
बृहत् बृहत् pos=a,comp=y
शिला शिला pos=n,comp=y
वप्र वप्र pos=n,comp=y
घनेन घन pos=a,g=n,c=3,n=s
वक्षसा वक्षस् pos=n,g=n,c=3,n=s
समुज्जिहीर्षुम् समुज्जिहीर्षु pos=a,g=m,c=2,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
भराम् भर pos=n,g=f,c=2,n=s
महावराहम् महावराह pos=n,g=m,c=2,n=s
महतो महत् pos=a,g=m,c=5,n=s
ऽर्णवाद् अर्णव pos=n,g=m,c=5,n=s
इव इव pos=i