Original

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।नयन्ति तेष्व् अप्य् उपपन्ननैपुणा गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥

Segmented

भवन्ति ते सभ्यतमा विपश्चिताम् मनोगतम् वाचि निवेशयन्ति ये नयन्ति तेष्व् अप्य् उपपद्-नैपुणाः गम्भीरम् अर्थम् कतिचित् प्रकाश-ताम्

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
सभ्यतमा सभ्यतम pos=a,g=m,c=1,n=p
विपश्चिताम् विपश्चित् pos=a,g=m,c=6,n=p
मनोगतम् मनोगत pos=n,g=n,c=2,n=s
वाचि वाच् pos=n,g=f,c=7,n=s
निवेशयन्ति निवेशय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
नयन्ति नी pos=v,p=3,n=p,l=lat
तेष्व् तद् pos=n,g=m,c=7,n=p
अप्य् अपि pos=i
उपपद् उपपद् pos=va,comp=y,f=part
नैपुणाः नैपुण pos=n,g=m,c=1,n=p
गम्भीरम् गम्भीर pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कतिचित् कतिचिद् pos=i
प्रकाश प्रकाश pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s