Original

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ॥

Segmented

निजेन नीतम् विजित-अन्य-गौरवम् गभीर-ताम् धैर्य-गुणेन भूयसा वन-उदयेन इव घन-उरु-वीरुधा समन्धकारीकृतम् उत्तम-अचलम्

Analysis

Word Lemma Parse
निजेन निज pos=a,g=m,c=3,n=s
नीतम् नी pos=va,g=m,c=2,n=s,f=part
विजित विजि pos=va,comp=y,f=part
अन्य अन्य pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=2,n=s
गभीर गभीर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
धैर्य धैर्य pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
भूयसा भूयस् pos=a,g=m,c=3,n=s
वन वन pos=n,comp=y
उदयेन उदय pos=n,g=m,c=3,n=s
इव इव pos=i
घन घन pos=a,comp=y
उरु उरु pos=a,comp=y
वीरुधा वीरुध् pos=n,g=f,c=3,n=s
समन्धकारीकृतम् समन्धकारीकृत pos=a,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
अचलम् अचल pos=n,g=m,c=2,n=s