Original

निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।अलङ्घनीयं प्रकृताव् अपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ॥

Segmented

निषण्णम् आपत् प्रतिकार-कारणे शरासने धैर्य इव अनपायिन् अ लङ्घय् प्रकृताव् अपि स्थितम् निवात-निष्कम्पम् इव आपगा-पतिम्

Analysis

Word Lemma Parse
निषण्णम् निषद् pos=va,g=m,c=2,n=s,f=part
आपत् आप् pos=v,p=3,n=s,l=lun
प्रतिकार प्रतिकार pos=n,comp=y
कारणे कारण pos=n,g=n,c=7,n=s
शरासने शरासन pos=n,g=n,c=7,n=s
धैर्य धैर्य pos=n,g=n,c=7,n=s
इव इव pos=i
अनपायिन् अनपायिन् pos=a,g=n,c=7,n=s
pos=i
लङ्घय् लङ्घय् pos=va,g=m,c=2,n=s,f=krtya
प्रकृताव् प्रकृति pos=n,g=f,c=7,n=s
अपि अपि pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
निवात निवात pos=a,comp=y
निष्कम्पम् निष्कम्प pos=a,g=m,c=2,n=s
इव इव pos=i
आपगा आपगा pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s