Original

अनादरोपात्तधृतैकसायकं जये ऽनुकूले सुहृदीव सस्पृहम् ।शनैर् अपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥

Segmented

अनादर-उपात्त-धृत-एक-सायकम् जये ऽनुकूले सुहृदि इव स स्पृहम् शनैः अ पूर्ण-प्रतिकार-पेलवे निवेशयन्तम् नयने बल-उदधौ

Analysis

Word Lemma Parse
अनादर अनादर pos=n,comp=y
उपात्त उपदा pos=va,comp=y,f=part
धृत धृ pos=va,comp=y,f=part
एक एक pos=n,comp=y
सायकम् सायक pos=n,g=m,c=2,n=s
जये जय pos=n,g=m,c=7,n=s
ऽनुकूले अनुकूल pos=a,g=m,c=7,n=s
सुहृदि सुहृद् pos=n,g=m,c=7,n=s
इव इव pos=i
pos=i
स्पृहम् स्पृहा pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i
pos=i
पूर्ण पृ pos=va,comp=y,f=part
प्रतिकार प्रतिकार pos=n,comp=y
पेलवे पेलव pos=a,g=n,c=2,n=d
निवेशयन्तम् निवेशय् pos=va,g=m,c=2,n=s,f=part
नयने नयन pos=n,g=n,c=2,n=d
बल बल pos=n,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s