Original

ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम् ।परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ॥

Segmented

ततः स दर्पम् प्रतनुम् तपस्यया मद-स्रुति-क्षामम् इव एक-वारणम् परिज्वलन्तम् निधनाय भूभृताम् दहन्तम् आशा इव जातवेदसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
दर्पम् दर्प pos=n,g=m,c=2,n=s
प्रतनुम् प्रतनु pos=a,g=m,c=2,n=s
तपस्यया तपस्य pos=a,g=f,c=3,n=s
मद मद pos=n,comp=y
स्रुति स्रुति pos=n,comp=y
क्षामम् क्षाम pos=a,g=m,c=2,n=s
इव इव pos=i
एक एक pos=n,comp=y
वारणम् वारण pos=n,g=m,c=2,n=s
परिज्वलन्तम् परिज्वल् pos=va,g=m,c=2,n=s,f=part
निधनाय निधन pos=n,g=n,c=4,n=s
भूभृताम् भूभृत् pos=n,g=m,c=6,n=p
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
आशा आशा pos=n,g=f,c=2,n=p
इव इव pos=i
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s