Original

पृथूरुपर्यस्तबृहल्लताततिर् जवानिलाघूर्णितशालचन्दना ।गणाधिपानां परितः प्रसारिणी वनान्य् अवाञ्चीव चकार संहतिः ॥

Segmented

पृथु-उरु-पर्यस्त-बृहत्-लता-ततिः जव-अनिल-आघूर्ण्-शाल-चन्दना गण-अधिपानाम् परितः प्रसारिणी वनान्य् अवाञ्च् इव चकार संहतिः

Analysis

Word Lemma Parse
पृथु पृथु pos=a,comp=y
उरु उरु pos=a,comp=y
पर्यस्त पर्यस् pos=va,comp=y,f=part
बृहत् बृहत् pos=a,comp=y
लता लता pos=n,comp=y
ततिः तति pos=n,g=f,c=1,n=s
जव जव pos=n,comp=y
अनिल अनिल pos=n,comp=y
आघूर्ण् आघूर्ण् pos=va,comp=y,f=part
शाल शाल pos=n,comp=y
चन्दना चन्दन pos=n,g=f,c=1,n=s
गण गण pos=n,comp=y
अधिपानाम् अधिप pos=n,g=m,c=6,n=p
परितः परितस् pos=i
प्रसारिणी प्रसारिन् pos=a,g=f,c=1,n=s
वनान्य् वन pos=n,g=n,c=2,n=p
अवाञ्च् अवाञ्च् pos=a,g=n,c=2,n=p
इव इव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
संहतिः संहति pos=n,g=f,c=1,n=s