Original

तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् ।किरातसैन्यैर् अपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥

Segmented

तिरोहित-श्वभ्र-निकुञ्च-रोधस् समश्नुवानाः सहसा अतिरिक्त-ताम् किरात-सैन्यैः अपिधाय रेचिता भुवः क्षणम् निम्न-तया इव भेजिरे

Analysis

Word Lemma Parse
तिरोहित तिरोधा pos=va,comp=y,f=part
श्वभ्र श्वभ्र pos=n,comp=y
निकुञ्च निकुञ्च pos=n,comp=y
रोधस् रोधस् pos=n,g=f,c=1,n=p
समश्नुवानाः समश् pos=va,g=f,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
अतिरिक्त अतिरिच् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
किरात किरात pos=n,comp=y
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
अपिधाय अपिधा pos=vi
रेचिता रेचय् pos=va,g=f,c=1,n=p,f=part
भुवः भू pos=n,g=f,c=1,n=p
क्षणम् क्षण pos=n,g=m,c=2,n=s
निम्न निम्न pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
इव इव pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit