Original

सुगेषु दुर्गेषु च तुल्यविक्रमैर् जवाद् अहंपूर्विकया यियासुभिः ।गणैर् अविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ॥

Segmented

सुगेषु दुर्गेषु च तुल्य-विक्रमैः जवाद् अहंपूर्विकया यियासुभिः गणैः अविच्छेद-निरुद्धम् आबभौ वनम् निरुच्छ्वासम् इव अ कुल-आकुलम्

Analysis

Word Lemma Parse
सुगेषु सुग pos=n,g=n,c=7,n=p
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
pos=i
तुल्य तुल्य pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
जवाद् जव pos=n,g=m,c=5,n=s
अहंपूर्विकया अहंपूर्वक pos=a,g=f,c=3,n=s
यियासुभिः यियासु pos=a,g=m,c=3,n=p
गणैः गण pos=n,g=m,c=3,n=p
अविच्छेद अविच्छेद pos=n,comp=y
निरुद्धम् निरुध् pos=va,g=n,c=1,n=s,f=part
आबभौ आभा pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=1,n=s
निरुच्छ्वासम् निरुच्छ्वास pos=a,g=n,c=1,n=s
इव इव pos=i
pos=i
कुल कुल pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s