Original

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।वितत्य पक्षद्वयम् आयतं बभौ विभुर् गुणानाम् उपरीव मध्यगः ॥

Segmented

उदूढ-वक्षः-स्थगय्-एक-दिः-मुखः विकृः-विस्फारय्-चाप-मण्डलः वितत्य पक्ष-द्वयम् आयतम् बभौ विभुः गुणानाम् उपरि इव मध्य-गः

Analysis

Word Lemma Parse
उदूढ उद्वह् pos=va,comp=y,f=part
वक्षः वक्षस् pos=n,comp=y
स्थगय् स्थगय् pos=va,comp=y,f=part
एक एक pos=n,comp=y
दिः दिश् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
विकृः विकृष् pos=va,comp=y,f=part
विस्फारय् विस्फारय् pos=va,comp=y,f=part
चाप चाप pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
वितत्य वितन् pos=vi
पक्ष पक्ष pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
विभुः विभु pos=a,g=m,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
इव इव pos=i
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s