Original

निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम् ।वनेसदां हेतिषु भिन्नविग्रहैर् विपुस्फुरे रश्मिमतो मरीचिभिः ॥

Segmented

निशित-रौद्रेषु विकास-ताम् गतैः प्रदीपयद्भिः ककुभाम् इव अन्तरम् वनेसदाम् हेतिषु भिन्न-विग्रहैः विपुस्फुरे रश्मिमतो मरीचिभिः

Analysis

Word Lemma Parse
निशित निशा pos=va,comp=y,f=part
रौद्रेषु रौद्र pos=a,g=m,c=7,n=p
विकास विकास pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतैः गम् pos=va,g=m,c=3,n=p,f=part
प्रदीपयद्भिः प्रदीपय् pos=va,g=m,c=3,n=p,f=part
ककुभाम् ककुभ् pos=n,g=f,c=6,n=p
इव इव pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
वनेसदाम् वनेसद् pos=n,g=m,c=6,n=p
हेतिषु हेति pos=n,g=f,c=7,n=p
भिन्न भिद् pos=va,comp=y,f=part
विग्रहैः विग्रह pos=n,g=m,c=3,n=p
विपुस्फुरे विस्फुर् pos=v,p=3,n=s,l=lit
रश्मिमतो रश्मिमन्त् pos=n,g=m,c=6,n=s
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p