Original

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम् ।प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥

Segmented

विविक्त-वर्ण-आभरणा सुख-श्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम् प्रवर्तते न अकृत-पुण्य-कर्मणाम् प्रसन्न-गम्भीर-पदा सरस्वती

Analysis

Word Lemma Parse
विविक्त विविच् pos=va,comp=y,f=part
वर्ण वर्ण pos=n,comp=y
आभरणा आभरण pos=n,g=f,c=1,n=s
सुख सुख pos=a,comp=y
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
प्रसादयन्ती प्रसादय् pos=va,g=f,c=1,n=s,f=part
हृदयान्य् हृदय pos=n,g=n,c=2,n=p
अपि अपि pos=i
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
अकृत अकृत pos=a,comp=y
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
गम्भीर गम्भीर pos=a,comp=y
पदा पद pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s