Original

जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गाम् अवतस्तरे दिशः ॥

Segmented

जयारव-क्ष्वेडित-नाद-मूर्छितः शरासन-ज्या-तल-वारण-ध्वनिः अ सम्भवन् भूधर-राज-कुक्षि प्रकम्पयन् गाम् अवतस्तरे दिशः

Analysis

Word Lemma Parse
जयारव जयारव pos=n,comp=y
क्ष्वेडित क्ष्वेडित pos=n,comp=y
नाद नाद pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
शरासन शरासन pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
वारण वारण pos=n,comp=y
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
pos=i
सम्भवन् सम्भू pos=va,g=m,c=1,n=s,f=part
भूधर भूधर pos=n,comp=y
राज राजन् pos=n,comp=y
कुक्षि कुक्षि pos=n,g=m,c=7,n=p
प्रकम्पयन् प्रकम्पय् pos=va,g=m,c=1,n=s,f=part
गाम् गो pos=n,g=,c=2,n=s
अवतस्तरे अवस्तृ pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p