Original

रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः ।पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥

Segmented

रणाय जैत्रः प्रदिशन्न् इव त्वराम् तरङ्गित-आलम्बित-केतु-संततिः पुरो बलानाम् स घन-अम्बु-शीकरः शनैः प्रतस्थे सुरभिः समीरणः

Analysis

Word Lemma Parse
रणाय रण pos=n,g=m,c=4,n=s
जैत्रः जैत्र pos=a,g=m,c=1,n=s
प्रदिशन्न् प्रदिश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
त्वराम् त्वरा pos=n,g=f,c=2,n=s
तरङ्गित तरंगित pos=a,comp=y
आलम्बित आलम्ब् pos=va,comp=y,f=part
केतु केतु pos=n,comp=y
संततिः संतति pos=n,g=m,c=1,n=s
पुरो पुरस् pos=i
बलानाम् बल pos=n,g=n,c=6,n=p
pos=i
घन घन pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
शीकरः शीकर pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सुरभिः सुरभि pos=a,g=m,c=1,n=s
समीरणः समीरण pos=n,g=m,c=1,n=s