Original

ततो ऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः ।युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ॥

Segmented

ततो ऽपवादेन पताकिनी-पत्युः चचाल निर्ह्रादवती महा-चमूः युग-अन्त-वात-अभिहन्-इव कुर्वती निनादम् अम्भोनिधि-वीचि-संहतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपवादेन अपवाद pos=n,g=m,c=3,n=s
पताकिनी पताकिनी pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
निर्ह्रादवती निर्ह्रादवत् pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
वात वात pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
इव इव pos=i
कुर्वती कृ pos=va,g=f,c=1,n=s,f=part
निनादम् निनाद pos=n,g=m,c=2,n=s
अम्भोनिधि अम्भोनिधि pos=n,comp=y
वीचि वीचि pos=n,comp=y
संहतिः संहति pos=n,g=f,c=1,n=s