Original

इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥

Segmented

इति ईरय्-आकूतम् अनीलवाजिनम् जयाय दूतः प्रतितर्ज्य तेजसा ययौ समीपम् ध्वजिनीम् उपेयुषः प्रसन्न-रूपस्य विरूप-चक्षुषः

Analysis

Word Lemma Parse
इति इति pos=i
ईरय् ईरय् pos=va,comp=y,f=part
आकूतम् आकूत pos=n,g=m,c=2,n=s
अनीलवाजिनम् अनीलवाजिन् pos=n,g=m,c=2,n=s
जयाय जय pos=n,g=m,c=4,n=s
दूतः दूत pos=n,g=m,c=1,n=s
प्रतितर्ज्य प्रतितर्ज् pos=vi
तेजसा तेजस् pos=n,g=n,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
समीपम् समीप pos=n,g=n,c=2,n=s
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=6,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
रूपस्य रूप pos=n,g=m,c=6,n=s
विरूप विरूप pos=a,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=6,n=s