Original

परो ऽवजानाति यद् अज्ञताजडस् तद् उन्नतानां न विहन्ति धीरताम् ।समानवीर्यान्वयपौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥

Segmented

परो ऽवजानाति यद् अज्ञ-ता-जडः तद् उन्नतानाम् न विहन्ति धीर-ताम् समान-वीर्य-अन्वय-पौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया

Analysis

Word Lemma Parse
परो पर pos=n,g=m,c=1,n=s
ऽवजानाति अवज्ञा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
अज्ञ अज्ञ pos=a,comp=y
ता ता pos=n,comp=y
जडः जड pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उन्नतानाम् उन्नम् pos=va,g=m,c=6,n=p,f=part
pos=i
विहन्ति विहन् pos=v,p=3,n=s,l=lat
धीर धीर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समान समान pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
अन्वय अन्वय pos=n,comp=y
पौरुषेषु पौरुष pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
अतिक्रान्तिम् अतिक्रान्ति pos=n,g=f,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तिरस्क्रिया तिरस्क्रिया pos=n,g=f,c=1,n=s