Original

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।सहापकृष्टैर् महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥

Segmented

वयम् क्व वर्ण-आश्रम-रक्षण-उचिताः क्व जाति-हीनाः मृग-जीवित-छिदः सह अपकृष्टैः महताम् न संगतम् भवन्ति गोमायु-सखाः न दन्तिनः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
क्व क्व pos=i
वर्ण वर्ण pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
उचिताः उचित pos=a,g=m,c=1,n=p
क्व क्व pos=i
जाति जाति pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
जीवित जीवित pos=n,comp=y
छिदः छिद् pos=a,g=m,c=1,n=p
सह सह pos=i
अपकृष्टैः अपकृष् pos=va,g=m,c=3,n=p,f=part
महताम् महत् pos=a,g=m,c=6,n=p
pos=i
संगतम् संगत pos=n,g=n,c=1,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
गोमायु गोमायु pos=n,comp=y
सखाः सख pos=n,g=m,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=6,n=s