Original

सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस् तपस्यते ।गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ॥

Segmented

सखा स युक्तः कथितः कथम् त्वया यदृच्छया असूयति यस् तपस्यते गुण-अर्जन-उच्छ्राय-विरुद्ध-बुद्धयः प्रकृति-अमित्राः हि सताम् असाधवः

Analysis

Word Lemma Parse
सखा सखि pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
असूयति असूय् pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
तपस्यते तपस्य् pos=va,g=m,c=4,n=s,f=part
गुण गुण pos=n,comp=y
अर्जन अर्जन pos=n,comp=y
उच्छ्राय उच्छ्राय pos=n,comp=y
विरुद्ध विरुध् pos=va,comp=y,f=part
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
प्रकृति प्रकृति pos=n,comp=y
अमित्राः अमित्र pos=n,g=m,c=1,n=p
हि हि pos=i
सताम् सत् pos=a,g=m,c=6,n=p
असाधवः असाधु pos=a,g=m,c=1,n=p