Original

असिः शरा वर्म धनुश् च नोच्चकैर् विविच्य किं प्रार्थितम् ईश्वरेण ते ।अथास्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥

Segmented

असिः शरा वर्म धनुः च न उच्चकैस् विविच्य किम् प्रार्थितम् ईश्वरेण ते अथ अस्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमताम् स्वयंग्रहः

Analysis

Word Lemma Parse
असिः असि pos=n,g=m,c=1,n=s
शरा शर pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
pos=i
pos=i
उच्चकैस् उच्चकैस् pos=i
विविच्य विविच् pos=vi
किम् pos=n,g=n,c=1,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अथ अथ pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शक्तिः शक्ति pos=n,g=f,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
याच्ञया याच्ञा pos=n,g=f,c=3,n=s
pos=i
दूषितः दूषय् pos=va,g=m,c=1,n=s,f=part
शक्तिमताम् शक्तिमत् pos=a,g=m,c=6,n=p
स्वयंग्रहः स्वयंग्रह pos=n,g=m,c=1,n=s