Original

अभूतम् आसज्य विरुद्धम् ईहितं बलाद् अलभ्यं तव लिप्सते नृपः ।विजानतो ऽपि ह्य् अनयस्य रौद्रतां भवत्य् अपाये परिमोहिनी मतिः ॥

Segmented

अभूतम् आसज्य विरुद्धम् ईहितम् बलाद् अलभ्यम् तव लिप्सते नृपः विजानतो ऽपि ह्य् अनयस्य रौद्र-ताम् भवत्य् अपाये परिमोहिनी मतिः

Analysis

Word Lemma Parse
अभूतम् अभूत pos=a,g=n,c=2,n=s
आसज्य आसञ्ज् pos=vi
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
ईहितम् ईहित pos=n,g=n,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
अलभ्यम् अलभ्य pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
लिप्सते लिप्स् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
विजानतो विज्ञा pos=va,g=m,c=6,n=s,f=part
ऽपि अपि pos=i
ह्य् हि pos=i
अनयस्य अनय pos=n,g=m,c=6,n=s
रौद्र रौद्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
अपाये अपाय pos=n,g=m,c=7,n=s
परिमोहिनी परिमोहिन् pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s