Original

यद् आत्थ कामं भवता स याच्यताम् इति क्षमं नैतद् अनल्पचेतसाम् ।कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥

Segmented

यद् आत्थ कामम् भवता स याच्यताम् इति क्षमम् न एतत् अनल्प-चेतसाम् कथम् प्रसह्य आहरण-एषिणाम् प्रियः पर-अवनत्या मलिनीकृताः श्रियः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
कामम् कामम् pos=i
भवता भवत् pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
याच्यताम् याच् pos=v,p=3,n=s,l=lot
इति इति pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अनल्प अनल्प pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
प्रसह्य प्रसह् pos=vi
आहरण आहरण pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
प्रियः प्रिय pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
अवनत्या अवनति pos=n,g=f,c=3,n=s
मलिनीकृताः मलिनीकृ pos=va,g=f,c=1,n=p,f=part
श्रियः श्री pos=n,g=f,c=1,n=p