Original

अथो शरस् तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम् ।अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्व् अधिका चमूपतेः ॥

Segmented

अथो शरस् तेन मद्-अर्थम् उज्झितः फलम् च तस्य प्रतिकाय-साधनम् अ विक्षते तत्र मया आत्मसात् कृते कृतार्थ-ता नन्व् अधिका चमू-पत्युः

Analysis

Word Lemma Parse
अथो अथो pos=i
शरस् शर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उज्झितः उज्झित pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रतिकाय प्रतिकाय pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s
pos=i
विक्षते विक्षन् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
मया मद् pos=n,g=,c=3,n=s
आत्मसात् आत्मसात् pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
कृतार्थ कृतार्थ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नन्व् ननु pos=i
अधिका अधिक pos=a,g=f,c=1,n=s
चमू चमू pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s