Original

अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर् महताम् अकृत्रिमा ।शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥

Segmented

अनायुधे सत्त्व-जिघांसिते मुनौ कृपा इति वृत्तिः महताम् अकृत्रिमा शरासनम् बिभ्रति सज्य-सायकम् कृत-अनुकम्पः स कथम् प्रतीयते

Analysis

Word Lemma Parse
अनायुधे अनायुध pos=a,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
जिघांसिते जिघांस् pos=va,g=m,c=7,n=s,f=part
मुनौ मुनि pos=n,g=m,c=7,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
इति इति pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
महताम् महत् pos=a,g=m,c=6,n=p
अकृत्रिमा अकृत्रिम pos=a,g=f,c=1,n=s
शरासनम् शरासन pos=n,g=m,c=2,n=s
बिभ्रति भृ pos=va,g=m,c=7,n=s,f=part
सज्य सज्य pos=a,comp=y
सायकम् सायक pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अनुकम्पः अनुकम्पा pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
प्रतीयते प्रती pos=v,p=3,n=s,l=lat