Original

मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः ।कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥

Segmented

मृगान् विनिघ्नन् मृगयुः स्व-हेतुना कृत-उपकारः कथम् इच्छताम् तपः कृपा इति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वम् न मया इति का गतिः

Analysis

Word Lemma Parse
मृगान् मृग pos=n,g=m,c=2,n=p
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
मृगयुः मृगयु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
हेतुना हेतु pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
उपकारः उपकार pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
तपः तपस् pos=n,g=n,c=2,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
इति इति pos=i
चेद् चेद् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मृगः मृग pos=n,g=m,c=1,n=s
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
क्षणाद् क्षण pos=n,g=m,c=5,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s