Original

न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा ।जिघांसुर् अस्मान् निहतो मया मृगो व्रताभिरक्षा हि सताम् अलंक्रिया ॥

Segmented

न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतम् मे विहितम् महा-ऋषिणा जिघांसुः अस्मान् निहतो मया मृगो व्रत-अभिरक्षाः हि सताम् अलंक्रिया

Analysis

Word Lemma Parse
pos=i
वर्त्म वर्त्मन् pos=n,g=n,c=1,n=s
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
अपि अपि pos=i
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
इति इति pos=i
व्रतम् व्रत pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मृगो मृग pos=n,g=m,c=1,n=s
व्रत व्रत pos=n,comp=y
अभिरक्षाः अभिरक्षा pos=n,g=f,c=1,n=p
हि हि pos=i
सताम् सत् pos=a,g=m,c=6,n=p
अलंक्रिया अलंक्रिया pos=n,g=f,c=1,n=s