Original

वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते ।प्रहीयताम् अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥

Segmented

वन-आश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते प्रहीयताम् अत्र नृपेण मानिन्-ता न मानिन्-ता च अस्ति भवन्ति च श्रियः

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p
शृणाति शृ pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रसभेन प्रसभ pos=a,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रहीयताम् प्रहा pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
नृपेण नृप pos=n,g=m,c=3,n=s
मानिन् मानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
मानिन् मानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
श्रियः श्री pos=n,g=f,c=1,n=p