Original

गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् ।द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर् विवृणोति वागसिः ॥

Segmented

गुण-अपवादेन तद्-अन्य-रोपणात् भृश-अधिरूढस्य समञ्जसम् जनम् द्विधा इव कृत्वा हृदयम् निगूहतः स्फुरद् असाधोः विवृणोति वागसिः

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
अपवादेन अपवाद pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
अन्य अन्य pos=n,comp=y
रोपणात् रोपण pos=n,g=n,c=5,n=s
भृश भृश pos=a,comp=y
अधिरूढस्य अधिरुह् pos=va,g=m,c=6,n=s,f=part
समञ्जसम् समञ्जस pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
द्विधा द्विधा pos=i
इव इव pos=i
कृत्वा कृ pos=vi
हृदयम् हृदय pos=n,g=n,c=2,n=s
निगूहतः निगुह् pos=va,g=m,c=6,n=s,f=part
स्फुरद् स्फुर् pos=va,g=n,c=2,n=s,f=part
असाधोः असाधु pos=a,g=m,c=6,n=s
विवृणोति विवृ pos=v,p=3,n=s,l=lat
वागसिः वागसि pos=n,g=m,c=1,n=s