Original

यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्य् अदोषेण तिरस्कृता वयम् ।अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव भाषते ॥

Segmented

यदि प्रमाणीकृतम् आर्य-चेष्टितम् किम् इत्य् अदोषेण तिरस्कृता वयम् अ या-पूर्वा परिवाद-गोचरम् सताम् हि वाणी गुणम् एव भाषते

Analysis

Word Lemma Parse
यदि यदि pos=i
प्रमाणीकृतम् प्रमाणीकृ pos=va,g=n,c=1,n=s,f=part
आर्य आर्य pos=a,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
इत्य् इति pos=i
अदोषेण अदोष pos=n,g=m,c=3,n=s
तिरस्कृता तिरस्कृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
pos=i
या या pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
परिवाद परिवाद pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
हि हि pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
एव एव pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat