Original

अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता ।अनादृतस्यामरसायकेष्व् अपि स्थिता कथं शैलजनाशुगे धृतिः ॥

Segmented

अतीत-संख्याः विहिता मे अग्निना शिला-मुखाः खाण्डवम् अत्तुम् इच्छता अन् आदृतस्य अमर-सायकेषु अपि स्थिता कथम् शैल-जन-आशुगे धृतिः

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
संख्याः संख्या pos=n,g=m,c=1,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
शिला शिला pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
अत्तुम् अद् pos=vi
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
अन् अन् pos=i
आदृतस्य आदृ pos=va,g=m,c=6,n=s,f=part
अमर अमर pos=n,comp=y
सायकेषु सायक pos=n,g=m,c=7,n=p
अपि अपि pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
शैल शैल pos=n,comp=y
जन जन pos=n,comp=y
आशुगे आशुग pos=n,g=m,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s