Original

ततः किरातस्य वचोभिर् उद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।जहौ न धैर्यं कुपितो ऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥

Segmented

ततः किरातस्य वचोभिः उद्धतैः पराहतः शैल इव अर्णव-अम्बुभिः जहौ न धैर्यम् कुपितो ऽपि पाण्डवः सु दुर्ग्रह-अन्तःकरणाः हि साधवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरातस्य किरात pos=n,g=m,c=6,n=s
वचोभिः वचस् pos=n,g=n,c=3,n=p
उद्धतैः उद्धन् pos=va,g=n,c=3,n=p,f=part
पराहतः पराहन् pos=va,g=m,c=1,n=s,f=part
शैल शैल pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णव अर्णव pos=n,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
जहौ हा pos=v,p=3,n=s,l=lit
pos=i
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्ग्रह दुर्ग्रह pos=a,comp=y
अन्तःकरणाः अन्तःकरण pos=n,g=m,c=1,n=p
हि हि pos=i
साधवः साधु pos=a,g=m,c=1,n=p