Original

अयम् एव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया शमस्थे ।पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् चकितोद्भ्रान्तमृगाणि काननानि ॥

Segmented

अयम् एव मृगव्य-सत्त्र-कामः प्रहरिष्यन् मयि मायया शम-स्थे पृथुभिः ध्वजिनी-स्रवैः अकार्षीत् चक्-उद्भ्रान्त-मृगानि काननानि

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
एव एव pos=i
मृगव्य मृगव्य pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
प्रहरिष्यन् प्रहृ pos=va,g=m,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
मायया माया pos=n,g=f,c=3,n=s
शम शम pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
पृथुभिः पृथु pos=a,g=m,c=3,n=p
ध्वजिनी ध्वजिनी pos=n,comp=y
स्रवैः स्रव pos=n,g=m,c=3,n=p
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
चक् चक् pos=va,comp=y,f=part
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
मृगानि मृग pos=n,g=n,c=2,n=p
काननानि कानन pos=n,g=n,c=2,n=p