Original

दनुजः स्विद् अयं क्षपाचरो वा वनजे नेति बलं बद् अस्ति सत्त्वे ।अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥

Segmented

दनुजः स्विद् अयम् क्षपाचरो वा वन-जे न इति बलम् बद् अस्ति अभिभूय तथा हि मेघ-नीलः सकलम् कम्पयति इव शैलराजम्

Analysis

Word Lemma Parse
दनुजः दनुज pos=n,g=m,c=1,n=s
स्विद् स्विद् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
क्षपाचरो क्षपाचर pos=n,g=m,c=1,n=s
वा वा pos=i
वन वन pos=n,comp=y
जे pos=a,g=m,c=7,n=s
pos=i
इति इति pos=i
बलम् बल pos=n,g=n,c=1,n=s
बद् अस् pos=v,p=3,n=s,l=lat
अस्ति सत्त्व pos=n,g=n,c=7,n=s
अभिभूय अभिभू pos=vi
तथा तथा pos=i
हि हि pos=i
मेघ मेघ pos=n,comp=y
नीलः नील pos=a,g=m,c=1,n=s
सकलम् सकल pos=a,g=m,c=2,n=s
कम्पयति कम्पय् pos=v,p=3,n=s,l=lat
इव इव pos=i
शैलराजम् शैलराज pos=n,g=m,c=2,n=s