Original

सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः स्थेयाञ् जयन् हरितुरङ्गमकेतुलक्ष्मीम् ।अस्यानुकूलय मतिं मतिमन्न् अनेन सख्या सुखं समभियास्यसि चिन्तितानि ॥

Segmented

सज्यम् धनुः वहति यो अहि-पति-स्थवीयः स्थेयाञ् जयन् हरि-तुरंगम-केतु-लक्ष्म्यम् अस्य अनुकूलय मतिम् मतिमन्न् अनेन सख्या सुखम् समभियास्यसि चिन्तितानि

Analysis

Word Lemma Parse
सज्यम् सज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
अहि अहि pos=n,comp=y
पति पति pos=n,comp=y
स्थवीयः स्थवीयस् pos=a,g=n,c=2,n=s
स्थेयाञ् स्थेयस् pos=a,g=m,c=1,n=s
जयन् जि pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=a,comp=y
तुरंगम तुरंगम pos=n,comp=y
केतु केतु pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अनुकूलय अनुकूलय् pos=v,p=2,n=s,l=lot
मतिम् मति pos=n,g=f,c=2,n=s
मतिमन्न् मतिमत् pos=a,g=m,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सख्या सखि pos=n,g=,c=3,n=s
सुखम् सुखम् pos=i
समभियास्यसि समभिया pos=v,p=2,n=s,l=lrt
चिन्तितानि चिन्तय् pos=va,g=n,c=2,n=p,f=part