Original

दृश्यताम् अयम् अनोकहान्तरे तिग्महेतिपृतनाभिर् अन्वितः ।साहिवीचिर् इव सिन्धुर् उद्धतो भूपतिः समयसेतुवारितः ॥

Segmented

दृश्यताम् अयम् अनोकह-अन्तरे तिग्म-हेति-पृतनाभिः अन्वितः स अहि-वीचि इव सिन्धुः उद्धतो भूपतिः समय-सेतु-वारितः

Analysis

Word Lemma Parse
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
अनोकह अनोकह pos=n,comp=y
अन्तरे अन्तर pos=a,g=m,c=7,n=s
तिग्म तिग्म pos=a,comp=y
हेति हेति pos=n,comp=y
पृतनाभिः पृतना pos=n,g=f,c=3,n=p
अन्वितः अन्वित pos=a,g=m,c=1,n=s
pos=i
अहि अहि pos=n,comp=y
वीचि वीचि pos=n,g=m,c=1,n=s
इव इव pos=i
सिन्धुः सिन्धु pos=n,g=m,c=1,n=s
उद्धतो उद्धन् pos=va,g=m,c=1,n=s,f=part
भूपतिः भूपति pos=n,g=m,c=1,n=s
समय समय pos=n,comp=y
सेतु सेतु pos=n,comp=y
वारितः वारय् pos=va,g=m,c=1,n=s,f=part