Original

मुनिर् अस्मि निरागसः कुतो मे भयम् इत्य् एष न भूतये ऽभिमानः ।परवृद्धिषु बद्धमत्सराणां किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् ॥

Segmented

मुनिः अस्मि निरागसः कुतो मे भयम् इत्य् एष न भूतये ऽभिमानः पर-वृद्धीषु बद्ध-मत्सरानाम् किम् इव ह्य् अस्ति दुरात्मनाम् अ लङ्घ्

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
निरागसः निरागस् pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
इत्य् इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
भूतये भूति pos=n,g=f,c=4,n=s
ऽभिमानः अभिमान pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वृद्धीषु वृद्धि pos=n,g=f,c=7,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
मत्सरानाम् मत्सर pos=n,g=m,c=6,n=p
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
ह्य् हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
pos=i
लङ्घ् लङ्घ् pos=va,g=n,c=1,n=s,f=krtya